Không làm các việc ác, thành tựu các hạnh lành, giữ tâm ý trong sạch, chính lời chư Phật dạy.Kinh Đại Bát Niết-bàn
Nên biết rằng tâm nóng giận còn hơn cả lửa dữ, phải thường phòng hộ không để cho nhập vào. Giặc cướp công đức không gì hơn tâm nóng giận.Kinh Lời dạy cuối cùng
Không trên trời, giữa biển, không lánh vào động núi, không chỗ nào trên đời, trốn được quả ác nghiệp.Kinh Pháp cú (Kệ số 127)
Do ái sinh sầu ưu,do ái sinh sợ hãi; ai thoát khỏi tham ái, không sầu, đâu sợ hãi?Kinh Pháp Cú (Kệ số 212)
Thường tự xét lỗi mình, đừng nói lỗi người khác. Kinh Đại Bát Niết-bàn
Nếu người nói nhiều kinh, không hành trì, phóng dật; như kẻ chăn bò người, không phần Sa-môn hạnh.Kinh Pháp cú (Kệ số 19)
Giặc phiền não thường luôn rình rập giết hại người, độc hại hơn kẻ oán thù. Sao còn ham ngủ mà chẳng chịu tỉnh thức?Kinh Lời dạy cuối cùng
Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14)
Hãy tự mình làm những điều mình khuyên dạy người khác. Kinh Pháp cú
Không nên nhìn lỗi người, người làm hay không làm.Nên nhìn tự chính mình, có làm hay không làm.Kinh Pháp cú (Kệ số 50)

Trang chủ »» Kinh Bắc truyền »» Trung Luận [中論] »» Bản Việt dịch quyển số 4 »»

Trung Luận [中論] »» Bản Việt dịch quyển số 4


» Tải tất cả bản dịch (file RTF) » Việt dịch (1) » Việt dịch (2) » English version (1) » Hán văn » Phiên âm Hán Việt » Càn Long (PDF, 0.87 MB) » Vĩnh Lạc (PDF, 1.06 MB)

Chọn dữ liệu để xem đối chiếu song song:

Madhyamakaśāstra of Nāgārjuna

Kinh này có 4 quyển, bấm chọn số quyển sau đây để xem:    1 | 2 | 3 | Quyển cuối

Đại Tạng Kinh Việt Nam
Font chữ:

22
tathāgataparīkṣā dvāviṃśatitamaṃ prakaraṇam|
skandhā na nānyaḥ skandhebhyo nāsmin skandhā na teṣu saḥ|
tathāgataḥ skandhavānna katamo'tra tathāgataḥ||1||
buddhaḥ skandhānupādāya yadi nāsti svabhāvataḥ|
svabhāvataśca yo nāsti kutaḥ sa parabhāvataḥ||2||
pratītya parabhāvaṃ yaḥ so'nātmetyupapadyate|
yaścānātmā sa ca kathaṃ bhaviṣyati tathāgataḥ||3||
yadi nāsti svabhāvaśca parabhāvaḥ kathaṃ bhavet|
svabhāvaparabhāvābhyāmṛte kaḥ sa tathāgataḥ||4||
skandhān yadyanupādāya bhavetkaścittathāgataḥ|
sa idānīmupādadyādupādāya tato bhavet||5||
skandhāṃścāpyanupādāya nāsti kaścittathāgataḥ|
yaśca nāstyanupādāya sa upādāsyate katham||6||
na bhavatyanupādattamupādānaṃ ca kiṃcana|
na cāsti nirupādānaḥ kathaṃcana tathāgataḥ||7||
tattvānyatvena yo nāsti mṛgyamāṇaśca pañcadhā|
upādānena sa kathaṃ prajñapyeta tathāgataḥ||8||
yadapīdamupādānaṃ tatsvabhāvatvānna vidyate|
svabhāvataśca yannāsti kutastatparabhāvataḥ||9||
evaṃ śūnyamupādānamupādātā ca sarvaśaḥ|
prajñapyate ca śūnyena kathaṃ śūnyastathāgataḥ||10||
śūnyamiti na vaktavyamaśūnyamiti vā bhavet|
ubhayaṃ nobhayaṃ ceti prajñaptyarthaṃ tu kathyate||11||
śāśvatāśāśvatādyā kutaḥ śānte catuṣṭayam|
antānantādi cāpyatra kuntaḥ śānte catuṣṭayam||12||
yena grāho gṛhītastu ghano'stīti tathāgataḥ|
nāstīti sa vikalpayannirvṛtasyāpi kalpayet||13||
svabhāvataśca śūnye'smiṃścintā naivopapadyate|
paraṃ nirodhādbhavati buddho na bhavatīti vā||14||
prapañcayanti ye buddhaṃ prapañcātītamavyayam|
te prapañcahatāḥ sarve na paśyanti tathāgatam||15||
tathāgato yatsvabhāvastatsvabhāvamidaṃ jagat|
tathāgato niḥsvabhāvo niḥsvabhāvamidaṃ jagat||16||
23
viparyāsaparīkṣā trayoviṃśatitamaṃ prakaraṇam|
saṃkalpaprabhavo rāgo dveṣo mohaśca kathyate|
śubhāśubhaviparyāsān saṃbhavanti pratītya hi||1||
śubhāśubhaviparyāsān saṃbhavanti pratītya ye|
te svabhāvānna vidyante tasmāt kleśā na tattvataḥ||2||
ātmano'stitvanāstitve na kathaṃcicca sidhyataḥ|
taṃ vināstitvanāstitve kleśānāṃ sidhyataḥ katham||3||
kasyaciddhi bhavantīme kleśāḥ sa ca na sidhyati|
kaścidāho vinā kaṃcitsanti kleśā na kasyacit||4||
svakāyadṛṣṭivat kleśāḥ kliṣṭe santi na pañcadhā|
svakāyadṛṣṭivat kliṣṭaṃ kleśeṣvapi na pañcadhā||5||
svabhāvato na vidyante śubhāśubhaviparyayāḥ|
pratītya katamān kleśāḥ śubhāśubhaviparyayān||6||
rūpaśabdarasasparśā gandhā dharmāśca ṣaḍvidham|
vastu rāgasya dveṣasya mohasya ca vikalpyate||7||
rūpaśabdarasasparśā gandhā dharmāśca kevalāḥ|
gandharvanagarākārā marīcisvapnasaṃnibhāḥ||8||
aśubhaṃ vā śubhaṃ vāpi kutasteṣu bhaviṣyati|
māyāpuruṣakalpeṣu pratibimbasameṣu ca||9||
anapekṣya śubhaṃ nāstyaśubhaṃ prajñapayemahi|
yatpratītya śubhaṃ tasmācchubhaṃ naivopapadyate||10||
anapekṣyāśubhaṃ nāsti śubhaṃ prajñapayemahi|
yatpratītyāśubhaṃ tasmādaśubhaṃ naiva vidyate||11||
avidyamāne ca śubhe kuto rāgo bhaviṣyati|
aśubhe'vidyamāne ca kuto dveṣo bhaviṣyati||12||
anitye nityamityevaṃ yadi grāho viparyayaḥ|
nānityaṃ vidyate śūnye kuto grāho viparyayaḥ||13||
anitye nityamityevaṃ yadi grāho viparyayaḥ|
anityamityapi grāhaḥ śūnye kiṃ na viparyayaḥ||14||
yena gṛṇhāti yo grāho grahītā yacca gṛhyate|
upaśāntāni sarvāṇi tasmādgrāho na vidyate||15||
avidyamāne grāhe ca mithyā vā samyageva vā|
bhavedviparyayaḥ kasya bhavetkasyāviparyayaḥ||16||
na cāpi viparītasya saṃbhavanti viparyayāḥ|
na cāpyaviparītasya saṃbhavanti viparyayāḥ||17||
na viparyasyamānasya saṃbhavanti viparyayāḥ|
vimṛśasva svayaṃ kasya saṃbhavanti viparyayāḥ||18||
anutpannāḥ kathaṃ nāma bhaviṣyanti viparyayāḥ|
viparyayeṣvajāteṣu viparyayagataḥ kutaḥ||19||
na svato jāyate bhāvaḥ parato naiva jāyate|
na svataḥ parataśceti viparyayagataḥ kutaḥ||20||
ātmā ca śuci nityaṃ ca sukhaṃ ca yadi vidyate|
ātmā ca śuci nityaṃ ca sukhaṃ ca na viparyayaḥ||21||
nātmā ca śuci nityaṃ ca sukhaṃ ca yadi vidyate|
anātmāśucyanityaṃ ca naiva duḥkhaṃ ca vidyate||22||
evaṃ nirudhyate'vidyā viparyayanirodhanāt|
avidyāyāṃ niruddhāyāṃ saṃskārādyaṃ nirudhyate||23||
yadi bhūtāḥ svabhāvena kleśāḥ keciddhi kasyacit|
kathaṃ nāma prahīyeran kaḥ svabhāvaṃ prahāsyati||24||
yadyabhūtāḥ svabhāvena kleśāḥ keciddhi kasyacit|
kathaṃ nāma prahīyeran ko'sadbhāvaṃ prahāsyati||25||
24
āryasatyaparīkṣā caturviṃśatitamaṃ prakaraṇam|
yadi śūnyamidaṃ sarvamudayo nāsti na vyayaḥ|
caturṇāmāryasatyānāmabhāvaste prasajyate||1||
parijñā ca prahāṇaṃ ca bhāvanā sākṣikarma ca|
caturṇāmāryasatyānāmabhāvānnopapadyate||2||
tadabhāvānna vidyante catvāryāryaphalāni ca|
phalābhāve phalasthā no na santi pratipannakāḥ||3||
saṃgho nāsti na cetsanti te'ṣṭau puruṣapudgalāḥ|
abhāvāccāryasatyānāṃ saddharmo'pi na vidyate||4||
dharme cāsati saṃghe ca kathaṃ buddho bhaviṣyati|
evaṃ trīṇyapi ratnāni brūvāṇaḥ pratibādhase||5||
śūnyatāṃ phalasadbhāvamadharmaṃ dharmameva ca|
sarvasaṃvyavahārāṃśca laukikān pratibādhase||6||
atra brūmaḥ śūnyatāyāṃ na tvaṃ vetsi prayojanam|
śūnyatāṃ śūnyatārthaṃ ca tata evaṃ vihanyase||7||
dve satye samupāśritya buddhānāṃ dharmadeśanā|
lokasaṃvṛtisatyaṃ ca satyaṃ ca paramārthataḥ||8||
ye'nayorna vijānanti vibhāgaṃ satyayordvayoḥ|
te tattvaṃ na vijānanti gambhīraṃ buddhaśāsane||9||
vyavahāramanāśritya paramārtho na deśyate|
paramārthamanāgamya nirvāṇaṃ nādhigamyate||10||
vināśayati durdṛṣṭā śūnyatā mandamedhasam|
sarpo yathā durgṛhīto vidyā vā duṣprasādhitā||11||
ataśca pratyudāvṛttaṃ cittaṃ deśayituṃ muneḥ|
dharmaṃ matvāsya dharmasya mandairduravagāhatām||12||
śūnyatāyāmadhilayaṃ yaṃ punaḥ kurute bhavān|
doṣaprasaṅgo nāsmākaṃ sa śūnye nopapadyate||13||
sarvaṃ ca yujyate tasya śūnyatā yasya yujyate|
sarvaṃ na yujyate tasya śūnyaṃ yasya na yujyate||14||
sa tvaṃ doṣānātmanīnānasmāsu paripātayan|
aśvamevābhirūḍhaḥ sannaśvamevāsi vismṛtaḥ||15||
svabhāvādyadi bhāvānāṃ sadbhāvamanupaśyasi|
ahetupratyayān bhāvāṃstvamevaṃ sati paśyasi||16||
kāryaṃ ca kāraṇaṃ caiva kartāraṃ karaṇaṃ kriyām|
utpādaṃ ca nirodhaṃ ca phalaṃ ca pratibādhase||17||
yaḥ pratītyasamutpādaḥ śūnyatāṃ tāṃ pracakṣmahe|
sā prajñaptirupādāya pratipatsaiva madhyamā||18||
apratītya samutpanno dharmaḥ kaścinna vidyate|
yasmāttasmādaśūnyo hi dharmaḥ kaścinna vidyate||19||
yadyaśūnyamidaṃ sarvamudayo nāsti na vyayaḥ|
caturṇāmāryasatyānāmabhāvaste prasajyate||20||
apratītya samutpannaṃ kuto duḥkhaṃ bhaviṣyati|
anityamuktaṃ duḥkhaṃ hi tatsvābhāvye na vidyate||21||
svabhāvato vidyamānaṃ kiṃ punaḥ samudeṣyate|
tasmātsamudayo nāsti śūnyatāṃ pratibādhataḥ||22||
na nirodhaḥ svabhāvena sato duḥkhasya vidyate|
svabhāvaparyavasthānānnirodhaṃ pratibādhase||23||
svābhāvye sati mārgasya bhāvanā nopapadyate|
athāsau bhāvyate mārgaḥ svābhāvyaṃ te na vidyate||24||
yadā duḥkhaṃ samudayo nirodhaśca na vidyate|
mārgo duḥkhanirodhatvāt katamaḥ prāpayiṣyati||25||
svabhāvenāparijñānaṃ yadi tasya punaḥ katham|
parijñānaṃ nanu kila svabhāvaḥ samavasthitaḥ||26||
prahāṇasākṣātkaraṇe bhāvanā caivameva te|
parijñāvanna yujyante catvāryapi phalāni ca||27||
svabhāvenānadhigataṃ yatphalaṃ tatpunaḥ katham|
śakyaṃ samadhigantuṃ syātsvabhāvaṃ parigṛhṇataḥ||28||
phalābhāve phalasthā no na santi pratipannakāḥ|
saṃgho nāsti na cetsanti te'ṣṭau puruṣapudgalāḥ||29||
abhāvāccāryasatyānāṃ saddharmo'pi na vidyate|
dharme cāsati saṃghe ca kathaṃ buddho bhaviṣyati||30||
apratītyāpi bodhiṃ ca tava buddhaḥ prasajyate|
apratītyāpi buddhaṃ ca tava bodhiḥ prasajyate||31||
yaścābuddhaḥ svabhāvena sa bodhāya ghaṭannapi|
na bodhisattvacaryāyāṃ bodhiṃ te'dhigamiṣyati||32||
na ca dharmamadharmaṃ vā kaścijjātu kariṣyati|
kimaśūnyasya kartavyaṃ svabhāvaḥ kriyate na hi||33||
vinā dharmamadharmaṃ ca phalaṃ hi tava vidyate|
dharmādharmanimittaṃ ca phalaṃ tava na vidyate||34||
dharmādharmanimittaṃ vā yadi te vidyate phalam|
dharmādharmasamutpannamaśūnyaṃ te kathaṃ phalam||35||
sarvasaṃvyavahārāṃśca laukikān pratibādhase|
yatpratītyasamutpādaśūnyatāṃ pratibādhase||36||
na kartavyaṃ bhavetkiṃcidanārabdhā bhavetkriyā|
kārakaḥ syādakurvāṇaḥ śūnyatāṃ pratibādhataḥ||37||
ajātamaniruddhaṃ ca kūṭasthaṃ ca bhaviṣyati|
vicitrābhiravasthābhiḥ svabhāve rahitaṃ jagat||38||
asaṃprāptasya ca prāptirduḥkhaparyantakarma ca|
sarvakleśaprahāṇaṃ ca yadyaśūnyaṃ na vidyate||39||
yaḥ pratītyasamutpādaṃ paśyatīdaṃ sa paśyati|
duḥkhaṃ samudayaṃ caiva nirodhaṃ mārgameva ca||40||
25
nirvāṇaparīkṣā pañcaviṃśatitamaṃ prakaraṇam|
yadi śūnyamidaṃ sarvamudayo nāsti na vyayaḥ|
prahāṇādvā nirodhādvā kasya nirvāṇamiṣyate||1||
yadyaśūnyamidaṃ sarvamudayo nāsti na vyayaḥ|
prahāṇādvā nirodhādvā kasya nirvāṇamiṣyate||2||
aprahīṇamasaṃprāptamanucchinnamaśāśvatam|
aniruddhamanutpannametannirvāṇamucyate||3||
bhāvastāvanna nirvāṇaṃ jarāmaraṇalakṣaṇam|
prasajyetāsti bhāvo hi na jarāmaraṇaṃ vinā||4||
bhāvaśca yadi nirvāṇaṃ nirvāṇaṃ saṃskṛtaṃ bhavet|
nāsaṃskṛto hi vidyate bhāvaḥ kvacana kaścana||5||
bhāvaśca yadi nirvāṇamanupādāya tatkatham|
nirvāṇaṃ nānupādāya kaścid bhāvo hi vidyate||6||
yadi bhāvo na nirvāṇamabhāvaḥ kiṃ bhaviṣyati|
nirvāṇaṃ yatra bhāvo na nābhāvastatra vidyate||7||
yadyabhāvaśca nirvāṇamanupādāya tatkatham|
nirvāṇaṃ na hyabhāvo'sti yo'nupādāya vidyate||8||
ya ājavaṃjavībhāva upādāya pratītya va|
so'pratītyānupādāya nirvāṇamupadiśyate||9||
prahāṇaṃ cābravīcchāstā bhavasya vibhavasya ca|
tasmānna bhāvo nābhāvo nirvāṇamiti yujyate||10||
bhavedabhāvo bhāvaśca nirvāṇamubhayaṃ yadi|
bhavedabhāvo bhāvaśca mokṣastacca na yujyate||11||
bhavedabhāvo bhāvaśca nirvāṇamubhayaṃ yadi|
nānupādāya nirvāṇamupādāyobhayaṃ hi tat||12||
bhavedabhāvo bhāvaśca nirvāṇamubhayaṃ katham|
asaṃskṛtaṃ ca nirvāṇaṃ bhāvābhāvau ca saṃskṛtau||13||
bhavedabhāvo bhāvaśca nirvāṇe ubhayaṃ katham|
[tayorekatra nāstitvamālokatamasoryathā]||14||
naivābhāvo naiva bhāvo nirvāṇamiti yāñjanā|
abhāve caiva bhāve ca sā siddhe sati sidhyati||15||
naivābhāvo naiva bhāvo nirvāṇaṃ yadi vidyate|
naivābhāvo naiva bhāva iti kena tadajyate||16||
paraṃ nirodhādbhagavān bhavatītyeva nohyate|
na bhavatyubhayaṃ ceti nobhayaṃ ceti nohyate||17||
tiṣṭhamāno'pi bhagavān bhavatītyeva nohyate|
na bhavatyubhayaṃ ceti nobhayaṃ ceti nohyate||18||
na saṃsārasya nirvāṇātkiṃcidasti viśeṣaṇam|
na nirvāṇasya saṃsārātkiṃcidasti viśeṣaṇam||19||
nirvāṇasya ca yā koṭiḥ koṭiḥ saṃsaraṇasya ca|
na tayorantaraṃ kiṃcitsumūkṣmamapi vidyate||20||
paraṃ nirodhādantādyāḥ śāśvatādyāśca dṛṣṭayaḥ|
nirvāṇamaparāntaṃ ca pūrvāntaṃ ca samāśritāḥ||21||
śūnyeṣu sarvadharmeṣu kimanantaṃ kimantavat|
kimanantamantavacca nānantaṃ nāntavacca kim||22||
kiṃ tadeva kimanyatkiṃ śāśvataṃ kimaśāśvatam|
aśāśvataṃ śāśvataṃ ca kiṃ vā nobhayamapyataḥ||23||
sarvopalambhopaśamaḥ prapañcopaśamaḥ śivaḥ|
na kvacitkasyacitkaściddharmo buddhena deśitaḥ||24||
26
dvādaśāṅgaparīkṣā ṣaḍviṃśatitamaṃ prakaraṇam|
punarbhavāya saṃskārānavidyānivṛtastridhā|
abhisaṃskurute yāṃstairgatiṃ gacchati karmabhiḥ||1||
vijñānaṃ saṃniviśate saṃskārapratyayaṃ gatau|
saṃniviṣṭe'tha vijñāne nāmarūpaṃ niṣicyate||2||
niṣikte nāmarūpe tu ṣaḍāyatanasaṃbhavaḥ|
ṣaḍāyatanamāgamya saṃsparśaḥ saṃpravartate||3||
cakṣuḥ pratītya rūpaṃ ca samanvāhārameva ca|
nāmarūpaṃ pratītyaivaṃ vijñānaṃ saṃpravartate||4||
saṃnipātastrayāṇāṃ yo rūpavijñānacakṣuṣām|
sparśaḥ saḥ tasmātsparśācca vedanā saṃpravartate||5||
vedanāpratyayā tṛṣṇā vedanārthaṃ hi tṛṣyate|
tṛṣyamāṇa upādānamupādatte caturvidham||6||
upādāne sati bhava upādātuḥ pravartate|
syāddhi yadyanupādāno mucyeta na bhavedbhavaḥ||7||
pañca skandhāḥ sa ca bhavaḥ bhavājjātiḥ pravartate|
jarāmaraṇaduḥkhādi śokāḥ saparidevanāḥ||8||
daurmanasyamupāyāsā jāteretatpravartate|
kevalasyaivametasya duḥkhaskandhasya saṃbhavaḥ||9||
saṃsāramūlānsaṃskārānavidvān saṃskarotyataḥ|
avidvān kārakastasmānna vidvāṃstattvadarśanāt||10||
avidyāyāṃ niruddhāyāṃ saṃskārāṇāmasaṃbhavaḥ|
avidyāyā nirodhastu jñānenāsyaiva bhāvanāt||11||
tasya tasya nirodhena tattannābhipravartate|
duḥkhaskandhaḥ kevalo'yamevaṃ samyaṅ nirudhyate||12||
27
dṛṣṭiparīkṣā saptaviṃśatitamaṃ prakaraṇam|
abhūmatītamadhvānaṃ nābhūmiti ca dṛṣṭayaḥ|
yāstāḥ śāśvatalokādyāḥ pūrvāntaṃ samupāśritāḥ||1||
dṛṣṭayo na bhaviṣyāmi kimanyo'nāgate'dhvani|
bhaviṣyāmīti cāntādyā aparāntaṃ samāśritāḥ||2||
abhūmatītamadhvānamityetannopapadyate|
yo hi janmasu pūrveṣu sa eva na bhavatyayam||3||
sa evātmeti tu bhavedupādānaṃ viśiṣyate|
upādānavinirmukta ātmā te katamaḥ punaḥ||4||
upādānavinirmukto nāstyātmeti kṛte sati|
syādupādānamevātmā nāsti cātmeti vaḥ punaḥ||5||
na copādānamevātmā vyeti tatsamudeti ca|
kathaṃ hi nāmopādānamupādātā bhaviṣyati||6||
anyaḥ punarupādānādātmā naivopapadyate|
gṛhyate hyanupādāno yadyanyo na ca gṛhyate||7||
evaṃ nānya upādānānna copādānameva saḥ|
ātmā nāstyanupādānaḥ nāpi nāstyeṣa niścayaḥ||8||
nābhūmatītamadhvānamityetannopapadyate|
yo hi janmasu pūrveṣu tato'nyo na bhavatyayam||9||
yadi hyayaṃ bhavedanyaḥ pratyākhyāyāpi taṃ bhavet|
tathaiva ca sa saṃtiṣṭhettatra jāyeta vāmṛtaḥ||10||
ucchedaḥ karmaṇāṃ nāśastathānyakṛtakarmaṇām|
anyena paribhogaḥ syādevamādi prasajyate||11||
nāpyabhūtvā samudbhūto doṣo hyatra prasajyate|
kṛtako vā bhavedātmā saṃbhūto vāpyahetukaḥ||12||
evaṃ dṛṣṭiratīte yā nābhūmahamabhūmaham|
ubhayaṃ nobhayaṃ ceti naiṣā samupapadyate||13||
adhvanyanāgate kiṃ nu bhaviṣyāmīti darśanam|
na bhaviṣyāmi cetyetadatītenādhvanā samam||14||
sa devaḥ sa manuṣyaścedevaṃ bhavati śāśvatam|
anutpannaśca devaḥ syājjāyate na hi śāśvatam||15||
devādanyo manuṣyaścedaśāśvatamato bhavet|
devādanyo manuṣyaścetsaṃtatirnopapadyate||16||
divyo yadyekadeśaḥ syādekadeśaśca mānuṣaḥ|
aśāśvataṃ śāśvataṃ ca bhavetacca na yujyate||17||
aśāśvataṃ śāśvataṃ ca prasiddhamubhayaṃ yadi|
siddhe na śāśvataṃ kāmaṃ naivāśāśvatamityapi||18||
kutaścidāgataḥ kaścitkiṃcidnacchetpunaḥ kvacit|
yadi tasmādanādistu saṃsāraḥ syānna cāsti saḥ||19||
nāsti cecchāśvataḥ kaścit ko bhaviṣyatyaśāśvataḥ|
śāśvato'śāśvataścāpi dvābhyāmābhyāṃ tiraskṛtaḥ||20||
antavān yadi lokaḥ syātparalokaḥ kathaṃ bhavet|
athāpyanantavāṃllokaḥ paralokaḥ kathaṃ bhavet||21||
skandhānāmeṣa saṃtāno yasmāddīpārciṣāmiva|
pravartate tasmānnāntānantavattvaṃ ca yujyate||22||
pūrve yadi ca bhajyerannutpadyeranna cāpyamī|
skandhāḥ skandhān pratītyemānatha loko'ntavān bhavet||23||
pūrve yadi na bhajyerannutpadyeranna cāpyamī|
skandhāḥ skandhān pratītyemāṃlloko'nanto bhavedatha||24||
antavānekadeśaścedekadeśastvanantavān|
syādantavānanantaśca lokastacca na yujyate||25||
kathaṃ tāvadupādāturekadeśo vinaṅkṣyate|
na naṅkṣyate caikadeśa evaṃ caitanna yujyate||26||
upādānaikadeśaśca kathaṃ nāma vinaṅkṣyate|
na naṅkṣyate caikadeśo naitadapyupapadyate||27||
antavaccāpyanantaṃ ca prasiddhamubhayaṃ yadi|
siddhe naivāntavatkāmaṃ naivānantavadityapi||28||
athavā sarvabhāvānāṃ śūnyatvācchāśvatādayaḥ|
kva kasya katamāḥ kasmātsaṃbhaviṣyanti dṛṣṭayaḥ||29||
sarvadṛṣṭiprahāṇāya yaḥ saddharmamadeśayat|
anukampāmupādāya taṃ namasyāmi gautamam||30||

    « Xem quyển trước «      « Kinh này có tổng cộng 4 quyển »

Tải về dạng file RTF

_______________

MUA THỈNH KINH SÁCH PHẬT HỌC

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




Mục lục Đại Tạng Kinh Tiếng Việt


Kinh Kim Cang


Quy nguyên trực chỉ


Hạnh phúc khắp quanh ta

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.





Quý vị đang truy cập từ IP 18.227.190.93 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập