Khó thay được làm người, khó thay được sống còn. Khó thay nghe diệu pháp, khó thay Phật ra đời!Kinh Pháp Cú (Kệ số 182)
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê. Người trí như ngựa phi, bỏ sau con ngựa hènKinh Pháp cú (Kệ số 29)
Lửa nào sánh lửa tham? Ác nào bằng sân hận? Khổ nào sánh khổ uẩn? Lạc nào bằng tịnh lạc?Kinh Pháp Cú (Kệ số 202)
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Cỏ làm hại ruộng vườn, tham làm hại người đời. Bố thí người ly tham, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 356)
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú
Thường tự xét lỗi mình, đừng nói lỗi người khác. Kinh Đại Bát Niết-bàn
Như bông hoa tươi đẹp, có sắc lại thêm hương; cũng vậy, lời khéo nói, có làm, có kết quả.Kinh Pháp cú (Kệ số 52)
Cỏ làm hại ruộng vườn, sân làm hại người đời. Bố thí người ly sân, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 357)
Người ta vì ái dục sinh ra lo nghĩ; vì lo nghĩ sinh ra sợ sệt. Nếu lìa khỏi ái dục thì còn chi phải lo, còn chi phải sợ?Kinh Bốn mươi hai chương

Trang chủ »» Kinh Bắc truyền »» Trung Luận [中論] »» Bản Việt dịch quyển số 2 »»

Trung Luận [中論] »» Bản Việt dịch quyển số 2


» Tải tất cả bản dịch (file RTF) » Việt dịch (1) » Việt dịch (2) » English version (1) » Hán văn » Phiên âm Hán Việt » Càn Long (PDF, 0.95 MB) » Vĩnh Lạc (PDF, 1.11 MB)

Chọn dữ liệu để xem đối chiếu song song:

Madhyamakaśāstra of Nāgārjuna

Kinh này có 4 quyển, bấm chọn số quyển sau đây để xem:    1 | 2 | 3 | 4 |

Đại Tạng Kinh Việt Nam
Font chữ:

7
saṃskṛtaparīkṣā saptamaṃ prakaraṇam|
yadi saṃskṛta utpādastatra yuktā trilakṣaṇī|
athāsaṃskṛta utpādaḥ kathaṃ saṃskṛtalakṣaṇam||1||
utpādādyāstrayo vyastā nālaṃ lakṣaṇakarmaṇi|
saṃskṛtasya samastāḥ syurekatra kathamekadā||2||
utpādasthitibhaṅgānāmanyatsaṃskṛtalakṣaṇam|
asti cedanavasthaivaṃ nāsti cette na saṃskṛtāḥ||3||
utpādotpāda utpādo mūlotpādasya kevalam|
utpādotpādamutpādo maulo janayate punaḥ||4||
utpādotpāda utpādo mūlotpādasya te yadi|
maulenājanitastaṃ te sa kathaṃ janayiṣyati||5||
sa te maulena janito maulaṃ janayate yadi|
maulaḥ sa tenājanitastamutpādayate katham||6||
ayamutpadyamānaste kāmamutpādayedimam|
yadīmamutpādayitumajātaḥ śaknuyādayam||7||
pradīpaḥ svaparātmānau saṃprakāśayitā yathā|
utpādaḥ svaparātmānāvubhāvutpādayettathā||8||
pradīpe nāndhakāro'sti yatra cāsau pratiṣṭhitaḥ|
kiṃ prakāśayati dīpaḥ prakāśo hi tamovadhaḥ||9||
kathamutpadyamānena pradīpena tamo hatam|
notpadyamāno hi tamaḥ pradīpaḥ prāpnute yadā||10||
aprāpyaiva pradīpena yadi vā nihataṃ tamaḥ|
ihasthaḥ sarvalokasthaṃ sa tamo nihaniṣyati||11||
pradīpaḥ svaparātmānau saṃprakāśayate yadi|
tamo'pi svaparātmānau chādayiṣyatyasaṃśayam||12||
anutpanno'yamutpādaḥ svātmānaṃ janayetkatham|
athotpanno janayate jāte kiṃ janyate punaḥ||13||
notpadyamānaṃ notpannaṃ nānutpannaṃ kathaṃcana|
utpadyate tathākhyātaṃ gamyamānagatāgataiḥ||14||
utpadyamānamutpattāvidaṃ na kramate yadā|
kathamutpadyamānaṃ tu pratītyotpattimucyate||15||
pratītya yadyadbhavati tattacchāntaṃ svabhāvataḥ|
tasmādutpadyamānaṃ ca śāntamutpattireva ca||16||
yadi kaścidanutpanno bhāvaḥ saṃvidyate kvacit|
utpadyeta sa kiṃ tasmin bhāva utpadyate'sati||17||
utpadyamānamutpādo yadi cotpādayatyayam|
utpādayettamutpādamutpādaḥ katamaḥ punaḥ||18||
anya utpādatyenaṃ yadyutpādo'navasthitiḥ|
athānutpāda utpannaḥ sarvamutpadyate tathā||19||
sataśca tāvadutpattirasataśca na yujyate|
na sataścāsataśceti pūrvamevopapāditam||20||
nirudhyamānasyotpattirna bhāvasyopapadyate|
yaścānirudhyamānastu sa bhāvo nopapadyate||21||
na sthitabhāvastiṣṭhatyasthitabhāvo na tiṣṭhati|
na tiṣṭhati tiṣṭhamānaḥ ko'nutpannaśca tiṣṭhati||22||
sthitirnirudhyamānasya na bhāvasyopapadyate|
yaścānirudhyamānastu sa bhāvo nopapadyate||23||
jarāmaraṇadharmeṣu sarvabhāveṣu sarvadā|
tiṣṭhanti katame bhāvā ye jarāmaraṇaṃ vinā||24||
sthityānyayā sthiteḥ sthānaṃ tayaiva ca na yujyate|
utpādasya yathotpādo nātmanā na parātmanā||25||
nirudhyate nāniruddhaṃ na niruddhaṃ nirudhyate|
tathāpi nirudhyamānaṃ kimajātaṃ nirudhyate||26||
sthitasya tāvadbhāvasya nirodho nopapadyate|
nāsthitasyāpi bhāvasya nirodha upapadyate||27||
tayaivāvasthayāvasthā na hi saiva nirudhyate|
anyayāvasthayāvasthā na cānyaiva nirudhyate||28||
yadaivaṃ sarvadharmāṇāmutpādo nopapadyate|
tadaivaṃ sarvadharmāṇāṃ nirodho nopapadyate||29||
sataśca tāvadbhāvasya nirodho nopapadyate|
ekatve na hi bhāvaśca nābhāvaścopapadyate||30||
asato'pi na bhāvasya nirodha upapadyate|
na dvitīyasya śirasacchedanaṃ vidyate yathā||31||
na svātmanā nirodho'sti nirodho na parātmanā|
utpādasya yathotpādo nātmanā na parātmanā||32||
utpādasthitibhaṅgānāmasiddhernāsti saṃskṛtam|
saṃskṛtasyāprasiddhau ca kathaṃ setsyatyasaṃskṛtam||33||
yathā māyā yathā svapno gandharvanagaraṃ yathā|
tathotpādastathā sthānaṃ tathā bhaṅga udāhṛtam||34||
8
karmakārakaparīkṣā aṣṭamaṃ prakaraṇam|
sadbhūtaḥ kārakaḥ karma sadbhūtaṃ na karotyayam|
kārako nāpyasadbhūtaḥ karmāsadbhūtamīhate||1||
sadbhūtasya kriyā nāsti karma ca syādakartṛkam|
sadbhūtasya kriyā nāsti kartā ca syādakarmakaḥ||2||
karoti yadyasadbhūto'sadbhūtaṃ karma kārakaḥ|
ahetukaṃ bhavetkarma kartā cāhetuko bhavet||3||
hetāvasati kāryaṃ ca kāraṇaṃ ca na vidyate|
tadabhāve kriyā kartā karaṇaṃ ca na vidyate||4||
dharmādharmau na vidyete kriyādīnāmasaṃbhave|
dharme cāsatyadharme ca phalaṃ tajjaṃ na vidyate||5||
phale'sati na mokṣāya na svargāyopapadyate|
mārgaḥ sarvakriyāṇāṃ ca nairarthakyaṃ prasajyate||6||
kārakaḥ sadasadbhūtaḥ sadasatkurute na tat|
parasparaviruddhaṃ hi saccāsaccaikataḥ kutaḥ||7||
satā ca kriyate nāsannāsatā kriyate ca sat|
kartrā sarve prasajyante doṣāstatra ta eva hi||8||
nāsadbhūtaṃ na sadbhūtaḥ sadasadbhūtameva vā|
karoti kārakaḥ karma pūrvoktaireva hetubhiḥ||9||
nāsadbhūto'pi sadbhūtaṃ sadasadbhūtameva vā|
karoti kārakaḥ karma purvoktaireva hetubhiḥ||10||
karoti sadasadbhūto na sannāsacca kārakaḥ|
karma tattu vijānīyātpūrvoktaireva hetubhiḥ||11||
pratītya kārakaḥ karma taṃ pratītya ca kārakam|
karma pravartate, nānyatpaśyāmaḥ siddhikāraṇam||12||
evaṃ vidyādupādānaṃ vyutsargāditi karmaṇaḥ|
kartuśca karmakartṛbhyāṃ śeṣān bhāvān vibhāvayet||13||
9
pūrvaparīkṣā navamaṃ prakaraṇam|
darśanaśravaṇādīni vedanādīni cāpyatha|
bhavanti yasya prāgebhyaḥ so'stītyeke vadantyuta||1||
kathaṃ hyavidyamānasya darśanādi bhaviṣyati|
bhāvasya tasmātprāgebhyaḥ so'sti bhāvo vyavasthitaḥ||2||
darśanaśravaṇādibhyo vedanādibhya eva ca|
yaḥ prāgvyavasthito bhāvaḥ kena prajñapyate'tha saḥ||3||
vināpi darśanādīni yadi cāsau vyavasthitaḥ|
amūnyapi bhaviṣyanti vinā tena na saṃśayaḥ||4||
ajyate kenacitkaścit kiṃcitkenacidajyate|
kutaḥ kiṃcidvinā kaścit kiṃcitkaṃcidvinā kutaḥ||5||
sarvebhyo darśanādibhyaḥ kaścitpūrvo na vidyate|
ajyate darśanādīnāmanyena punaranyadā||6||
sarvebhyo darśanādibhyo yadi pūrvo na vidyate|
ekaikasmātkathaṃ pūrvo darśanādeḥ sa vidyate||7||
draṣṭā sa eva sa śrotā sa eva yadi vedakaḥ|
ekaikasmādbhavetpūrvaṃ evaṃ caitanna yujyate||8||
draṣṭānya eva śrotānyo vedako'nyaḥ punaryadi|
sati syād draṣṭari śrotā bahutvaṃ cātmanāṃ bhavet||9||
darśanaśravaṇādīni vedanādīni cāpyatha|
bhavanti yebhyasteṣveṣa bhūteṣvapi na vidyate||10||
darśanaśravaṇādīni vedanādīni cāpyatha|
na vidyate cedyasya sa na vidyanta imānyapi||11||
prāk ca yo darśanādibhyaḥ sāṃprataṃ cordhvameva ca|
na vidyate'sti nāstīti nivṛttāstatra kalpanāḥ||12||
10
agnīndhanaparīkṣā daśamaṃ prakaraṇam|
yadindhanaṃ sa cedagnirekatvaṃ kartṛkarmaṇoḥ|
anyaścedindhanādagnirindhanādapyṛte bhavet||1||
nityapradīpta eva syādapradīpanahetukaḥ|
punarārambhavaiyarthyamevaṃ cākarmakaḥ sati||2||
paratra nirapekṣatvādapradīpanahetukaḥ|
punarārambhavaiyarthyaṃ nityadīptaḥ prasajyate||3||
tatraitasmādidhyamānamindhanaṃ bhavatīti cet|
kenedhyatāmindhanaṃ tattāvanmātramidaṃ yadā||4||
anyo na prāpsyate'prāpto na dhakṣyatyadahan punaḥ|
na nirvāsyatyanirvāṇaḥ sthāsyate vā svaliṅgavān||5||
anya evendhanādagnirindhanaṃ prāpnuyādyadi|
strī saṃprāpnoti puruṣaṃ puruṣaśca striyaṃ yathā||6||
anya evendhanādagnirindhanaṃ kāmamāpnuyāt|
agnīndhane yadi syātāmanyonyena tiraskṛte||7||
yadīndhanamapekṣyāgnirapekṣyāgniṃ yadīndhanam|
kataratpūrvaniṣpannaṃ yadapekṣyāgnirindhanam||8||
yadīndhanamapekṣyāgniragneḥ siddhasya sādhanam|
evaṃ satīndhanaṃ cāpi bhaviṣyati niragnikam||9||
yo'pekṣya sidhyate bhāvastamevāpekṣya sidhyati|
yadi yo'pekṣitavyaḥ sa sidhyatāṃ kamapekṣya kaḥ||10||
yo'pekṣya sidhyate bhāvaḥ so'siddho'pekṣate katham|
athāpyapekṣate siddhastvapekṣāsya na yujyate||11||
apekṣyendhanamagnirna nānapekṣyāgnirindhanam|
apekṣyendhanamagniṃ na nānapekṣyāgnimindhanam||12||
āgacchatyanyato nāgnirindhane'gnirna vidyate|
atrendhane śeṣamuktaṃ gamyamānagatāgataiḥ||13||
indhanaṃ punaragnirna nāgniranyatra cendhanāt|
nāgnirindhanavānnāgnāvindhanāni na teṣu saḥ||14||
agnīndhanābhyāṃ vyākhyāta ātmopādānayoḥ kramaḥ|
sarvo niravaśeṣeṇa sārdhaṃ ghaṭapaṭādibhiḥ||15||
ātmanaśca satattvaṃ ye bhāvānāṃ ca pṛthakpṛthak|
nirdiśanti na tānmanye śāsanasyārthakovidān||16||
11
pūrvāparakoṭiparīkṣā ekādaśamaṃ prakaraṇam|
pūrvā prajñāyate koṭirnetyuvāca mahāmuniḥ|
saṃsāro'navarāgro hi nāsyādirnāpi paścimam||1||
naivāgraṃ nāvaraṃ yasya tasya madhyaṃ kuto bhavet|
tasmānnātropapadyante pūrvāparasahakramāḥ||2||
pūrvaṃ jātiryadi bhavejjarāmaraṇamuttaram|
nirjarāmaraṇā jātirbhavejjāyeta cāmṛtaḥ||3||
paścājjātiryadi bhavejjarāmaraṇamāditaḥ|
ahetukamajātasya syājjarāmaraṇaṃ katham||4||
na jarāmaraṇenaiva jātiśca saha yujyate|
mriyeta jāyamānaśca syāccāhetukatobhayoḥ||5||
yatra na prabhavantyete pūrvāparasahakramāḥ|
prapañcayanti tāṃ jātiṃ tajjarāmaraṇaṃ ca kim||6||
kāryaṃ ca kāraṇaṃ caiva lakṣyaṃ lakṣaṇameva ca|
vedanā vedakaścaiva santyarthā ye ca kecana||7||
pūrvā na vidyate koṭiḥ saṃsārasya na kevalam|
sarveṣāmapi bhāvānāṃ pūrvā koṭirna vidyate||8||
12
duḥkhaparīkṣā dvādaśamaṃ prakaraṇam|
svayaṃ kṛtaṃ parakṛtaṃ dvābhyāṃ kṛtamahetukam|
duḥkhamityeka icchanti tacca kāryaṃ na yujyate||1||
svayaṃ kṛtaṃ yadi bhavetpratītya na tato bhavet|
skandhānimānamī skandhāḥ saṃbhavanti pratītya hi||2||
yadyamībhya ime'nye syurebhyo vāmī pare yadi|
bhavetparakṛtaṃ duḥkhaṃ parairebhiramī kṛtāḥ||3||
svapudnalakṛtaṃ duḥkhaṃ yadi duḥkhaṃ punarvinā|
svapudgalaḥ sa katamo yena duḥkhaṃ svayaṃ kṛtam||4||
parapudgalajaṃ duḥkhaṃ yadi yasmai pradīyate|
pareṇa kṛtvā tadduḥkhaṃ sa duḥkhena vinā kutaḥ||5||
parapudgalajaṃ duḥkhaṃ yadi kaḥ parapudgalaḥ|
vinā duḥkhena yaḥ kṛtvā parasmai prahiṇoti tat||6||
svayaṃkṛtasyāprasiddherduḥkhaṃ parakṛtaṃ kutaḥ|
paro hi duḥkhaṃ yatkuryāttattasya syātsvayaṃ kṛtam||7||
na tāvatsvakṛtaṃ duḥkhaṃ na hi tenaiva tatkṛtam|
paro nātmakṛtaścetsyādduḥkhaṃ parakṛtaṃ katham||8||
syādubhābhyāṃ kṛtaṃ duḥkhaṃ syādekaikakṛtaṃ yadi|
parākārāsvayaṃkāraṃ duḥkhamahetukaṃ kutaḥ||9||
na kevalaṃ hi duḥkhasya cāturvidhyaṃ na vidyate|
bāhyānāmapi bhāvānāṃ cāturvidhyaṃ na vidyate||10||
13
saṃskāraparīkṣā trayodaśamaṃ prakaraṇam|
tanmṛṣā moṣadharma yadbhagavānityabhāṣata|
sarve ca moṣadharmāṇaḥ saṃskārāstena te mṛṣā||1||
tanmṛṣā moṣadharma yadyadi kiṃ tatra muṣyate|
etattūktaṃ bhagavatā śūnyatāparidīpakam||2||
bhāvānāṃ niḥsvabhāvatvamanyathābhāvadarśanāt|
asvabhāvo bhāvo nāsti bhāvānāṃ śūnyatā yataḥ||3||
kasya syādanyathābhāvaḥ svabhāvaścenna vidyate|
kasya syādanyathābhāvaḥ svabhāvo yadi vidyate||4||
tasyaiva nānyathābhāvo nāpyanyasyaiva yujyate|
yuvā na jīryate yasmādyasmājjīrṇo na jīryate||5||
tasya cedanyathābhāvaḥ kṣīrameva bhaveddadhi|
kṣīrādanyasya kasyātha dadhibhāvo bhaviṣyati||6||
yadyaśūnyaṃ bhavetkiṃcitsyācchūnyamiti kiṃcana|
na kiṃcidastyaśūnyaṃ ca kutaḥ śūnyaṃ bhaviṣyati||7||
śūnyatā sarvadṛṣṭīnāṃ proktā niḥsaraṇaṃ jinaiḥ|
yeṣāṃ tu śūnyatā dṛṣṭistānasādhyān babhāṣire||8||
14
saṃsargaparīkṣā caturdaśamaṃ prakaraṇam|
draṣṭavyaṃ darśanaṃ draṣṭā trīṇyetāni dviśo dviśaḥ|
sarvaśaśca na saṃsargamanyonyena vrajantyuta||1||
evaṃ rāgaśca raktaśca rañjanīyaṃ ca dṛśyatām|
traidhena śeṣāḥ kleśāśca śeṣāṇyāyatanāni ca||2||
anyenānyasya saṃsargastaccānyatvaṃ na vidyate|
draṣṭavyaprabhṛtīnāṃ yanna saṃsargaṃ vrajantyataḥ||3||
na ca kevalamanyatvaṃ draṣṭavyāderna vidyate|
kasyacitkenacitsārdhaṃ nānyatvamupapadyate||4||
anyadanyatpratītyānyannānyadanyadṛte'nyataḥ|
yatpratītya ca yattasmāttadanyannopapadyate||5||
yadyanyadanyadanyasmādanyasmādapyṛte bhavet|
tadanyadanyadanyasmādṛte nāsti ca nāstyataḥ||6||
nānyasmin vidyate'nyatvamananyasminna vidyate|
avidyamāne cānyatve nāstyanyadvā tadeva vā||7||
na tena tasya saṃsargo nānyenānyasya yujyate|
saṃsṛjyamānaṃ saṃsṛṣṭaṃ saṃsraṣṭā ca na vidyate||8||

    « Xem quyển trước «      « Kinh này có tổng cộng 4 quyển »       » Xem quyển tiếp theo »

Tải về dạng file RTF

_______________

TỪ ĐIỂN HỮU ÍCH CHO NGƯỜI HỌC TIẾNG ANH

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




BẢN BÌA CỨNG (HARDCOVER)
1200 trang - 54.99 USD



BẢN BÌA THƯỜNG (PAPERBACK)
1200 trang - 45.99 USD



BẢN BÌA CỨNG (HARDCOVER)
728 trang - 29.99 USD



BẢN BÌA THƯỜNG (PAPERBACK)
728 trang - 22.99 USD

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.





Quý vị đang truy cập từ IP 3.145.111.125 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập