Không làm các việc ác, thành tựu các hạnh lành, giữ tâm ý trong sạch, chính lời chư Phật dạy.Kinh Đại Bát Niết-bàn
Dầu giữa bãi chiến trường, thắng ngàn ngàn quân địch, không bằng tự thắng mình, thật chiến thắng tối thượng.Kinh Pháp cú (Kệ số 103)
Cỏ làm hại ruộng vườn, si làm hại người đời. Bố thí người ly si, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 358)
Dễ thay thấy lỗi người, lỗi mình thấy mới khó.Kinh Pháp cú (Kệ số 252)
Cái hại của sự nóng giận là phá hoại các pháp lành, làm mất danh tiếng tốt, khiến cho đời này và đời sau chẳng ai muốn gặp gỡ mình.Kinh Lời dạy cuối cùng
Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14)
Lời nói được thận trọng, tâm tư khéo hộ phòng, thân chớ làm điều ác, hãy giữ ba nghiệp tịnh, chứng đạo thánh nhân dạyKinh Pháp Cú (Kệ số 281)
Mặc áo cà sa mà không rời bỏ cấu uế, không thành thật khắc kỷ, thà chẳng mặc còn hơn.Kinh Pháp cú (Kệ số 9)
Nay vui, đời sau vui, làm phước, hai đời vui.Kinh Pháp Cú (Kệ số 16)
Ý dẫn đầu các pháp, ý làm chủ, ý tạo; nếu với ý ô nhiễm, nói lên hay hành động, khổ não bước theo sau, như xe, chân vật kéo.Kinh Pháp Cú (Kệ số 1)

Trang chủ »» Kinh Bắc truyền »» Bản Việt dịch Đại Cát Tường Thiên Nữ Thập Nhị Khế Nhứt Bá Bát Danh Vô Cấu Đại Thừa Kinh [大吉祥天女十二契一百八名無垢大乘經] »»

Kinh điển Bắc truyền »» Bản Việt dịch Đại Cát Tường Thiên Nữ Thập Nhị Khế Nhứt Bá Bát Danh Vô Cấu Đại Thừa Kinh [大吉祥天女十二契一百八名無垢大乘經]

» Tải tất cả bản dịch (file RTF) » Việt dịch (1) » Hán văn » Phiên âm Hán Việt » Càn Long (PDF, 0.19 MB) » Vĩnh Lạc (PDF, 0.26 MB)

Chọn dữ liệu để xem đối chiếu song song:

Āryaśrīmahādevīvyākaraṇam



Đại Tạng Kinh Việt Nam
Font chữ:

āryaśrīmahādevīvyākaraṇam
om namaḥ sarvabuddhabodhisattvebhyaḥ|| evaṃ mayā śrutamekasamaye bhagavān sukhāvatyāṃ viharati sma mahatā bodhisattvasaṃghena sārdhaṃ - tadyathā avalokiteśvareṇa ca bodhisattvena mahāsattvena mahāsthāmaprāptena ca bodhisattvena mahāsattvena sarvanīvaraṇaviṣkaṃbhinā ca bodhisattvena mahāsattvena kṣitigarbheṇa ca bodhisattvena mahāsattvena samantabhadreṇa ca bodhisattvena mahāsattvena ākāśagarbheṇa ca bodhisattvena mahāsattvena vajrapāṇinā ca bodhisattvena mahāsattvena sarvabhayahareṇa ca bodhisattvena mahāsattvena evaṃ sarvamaṅgaladhāriṇā ca bodhisattvena mahāsattvena sarvapuṇyalakṣaṇadhāriṇā ca bodhisattvena mahāsattvena candrasūryatrailokyadhāriṇā ca bodhisattvena mahāsattvena sarvatīrthamaṅgaladhāriṇā ca bodhisattvena mahāsattvena maṃjuśriyā ca kumāra[bhūtena ca bodhisattvena mahāsattvena] evaṃpramukhairbodhisattvairmahāsattvaiḥ|
atha khalvāryāvalokiteśvaro bodhisattvo mahāsattvo yena bhagavāṃstenopasaṃkrāntaḥ| upasaṃkramya bhagavataḥ pādau śirasābhivandyaikānte nyaṣīdat| śrīrapi mahādevī [bhagava]ntamevopasaṃkrāntā| upasaṃkramya bhagavataḥ pādau śatasahasraṃ pradakṣīṇīkṛtya sarvāṃśca tān sukhāvatīnivāsino bodhisattvān mahāsattvān śirasābhivandyaikānte nyaṣīdat|
atha khalu bhagavānanekaśatasahasrapuṇyālaṃkṛtastathāgatakoṭiparivṛtaḥ sarvaśakrabrahmalokapālastutastavitaḥ śriyaṃ mahādevīṃ dṛṣṭā mahābrahmasvareṇāvalokiteśvaraṃ bodhisattvaṃ mahāsattvametadavocat| yaḥ kaścidavalokiteśvara rājā vā rājamātro vā bhikṣubhikṣuṇyupāsakopāsikā vā brāhmaṇakṣatriyaviṭśūdrā vā śriyā mahādevyā aṣṭottaraṃ śataṃ vimalaprakhyaṃ nāma stotraṃ dhārayiṣyanti tasya rājñaḥ kṣatriyasya viṣaye teṣāṃ sattvānāṃ sarvabhayetyupadravā praśamiṣyanti| sarvacoradhūrtamanuṣyāmanuṣya[bhayaṃ] na bhaviṣyati| sarvadhanadhānyakośakoṣṭhāgāravivṛddhirbhaviṣyati| tasya ca rājñaḥ kṣatriyasya gṛhe śrīrnivasiṣyati| atha te bodhisattvā mahāsattvā evaṃ vācamabhāṣanta| sādhu sādhu bhagavan subhāṣiteyaṃ vāk| ye śriyā mahādevyā nāmadheyāni dhārayiṣyanti teṣāmapīmā guṇānuśaṃsā bhaviṣyanti|
athāryāvalokiteśvaro bodhisattvo mahāsattvo bhagavantametadavocat| kutra bhagavan śriyā mahādevyā kuśalamūlamavaropitam| bhagavānāha| gaṃgānadīvālukāsamānāṃ tathāgatānāmantikāt śriyā mahādevyā kuśalamūlamavaropitam| bhūtapūrvamavalokiteśvara atīte'dhvani ratnasaṃbhavāyāṃ lokadhātau ratnakusumaguṇasāgaravaidūryakanakagirisuvarṇakāṃcanaprabhāsaśrīrnāma tathāgato loke udapādi| tasyāntike śriyā mahādevyā kuśalamūlamavaropitamanyeṣāṃ ca bahūnāṃ tathāgatānāmantike | imāni ca tathāgatanāmāni tasyāḥ śriyā mahādevyāḥ kuśalamūlavivṛddhisaṃpattikarāṇi| sadānubaddhāni[tāni] śriyā mahādevyā yānīha samudīritāni sarvapāpaharāṇi sarvakilviṣanāśanāni sarvakāryavimalīkaraṇāni dhanadhānyākarṣaṇavivṛddhikarāṇi dāridryaparicchedanakarāṇi sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragāvarjanākarṣaṇakarāṇi sarvetyupadravopasargopāyāsasarvakalikalahavigrahavivādapraśamanakarāṇi ṣaṭpāramitāniṣpādanakarāṇi|
namaḥ śrīghanāya tathāgatāya| namo ratnakusumaguṇasāgaravaiḍūryakanakagirisuvarṇakāṃcanaprabhāsaśriye tathāgatāya| namo gaṅgāsarvatīrthamukhamaṅgalaśriye tathāgatāya| namaścandanakusumatejonakṣatraprabhāsaśriye tathāgatāya| namaḥ samantāvabhāsavijitasaṃgrāmaśriye tathāgatāya| namo guṇasamudrāvabhāsamaṇḍalaśriye tathāgatāya| namo dhārma[viku]rvaṇadhvajavegaśriye tathāgatāya| namo jyotiḥsaumyagandhāvabhāsaśriye tathāgatāya| namaḥ sattvāśayaśamanaśarīraśriye tathāgatāya| namaḥ praṇidhānasāgarā[vabhāsa]śriye tathāgatāya| namaḥ suparikīrtitanāmadheyaśriye tathāgatāya| namaḥ asaṃkhyeyavīryasusaṃprasthitaśriye tathāgatāya| namaḥ aprameyasuvarṇotta[prabhāsa–] śriye tathāgatāya| namaḥ sarvasvarāṅgarutanirghoṣaśriye tathāgatāya| namaḥ prajñāpradīpāsaṃkhyeyaprabhāketuśriye tathāgatāya| namo nārāyaṇavratasannāhasumeruśriye tathāgatāya| namo brahmaśriye tathāgatāya| namo maheśvaraśriye tathāgatāya| namaścandrasuryaśriye tathāgatāya| namo gambhīradharmaprabhārājaśriye tathāgatāya| namo gaganapradīpābhirāmaśriye tathāgatāya| namaḥ sūryaprabhāketuśriye tathāgatāya| namo gandhapradīpaśriye tathāgatāya| namaḥ sāgaragarbhasaṃbhavaśriye tathāgatāya| namo nirmitameghagarjana[yaśaḥ]śriye tathāgatāya| namaḥ sarvadharmaprabhāsavyūhaśriye tathāgatāya| namo drumarājavivardhitaśriye tathāgatāya| namo ratnārciḥparvataśriye tathāgatāya| namo jñānārciḥ sāgaraśriye tathāgatāya| namo mahāpraṇidhivegaśriye tathāgatāya| namo mahāmeghaśriye tathāgatāya| namaḥ smṛtiketurājaśriye tathāgatāya| nama indraketudhvajarājaśriye tathāgatāya| namaḥ sarvadhanadhānyākarṣaṇaśriye tathāgatāya| namaḥ saumyākarṣaṇaśriye tathāgatāya| namo lakṣmyākarṣaṇaśriye tathāgatāya| imāni tathāgatanāmāni satkṛtya dhārayitavyāni vācayitavyāni evaṃ sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaviṣyati|
vyākṛtā ca śrīmahādevī tathāgataiḥ| bhaviṣyasi tvaṃ śrīmahādevī anāgate'dhvani śrī[mahā]ratnapratimaṇḍitāyāṃ lokadhātau tatra śrīmaṇiratnasambhavo nāma tathāgato'rhan samyak sambuddhaḥ| sā ca lokadhāturnānādivyaratnapratimaṇḍitā bhaviṣyati| tatra ca lokadhātau sa eva tathāgata ālokakaro bhaviṣyati| te ca bodhisattvāstatra buddhakṣetre svayaṃprabhā bhaviṣyantyaparimitāyuṣaśca| ākāśataśca buddhadharma[saṅgha]śabdo niścariṣyati| ye ca bodhisattvāstatra buddhakṣetre upapatsyante sarve te padmakarkaṭikāsūpapatsyante| tatra katamaddādaśadaṇḍakaṃ nāmāṣṭaśataṃ vimalaprakhyaṃ stotram| śṛṇu abhayāvalokiteśvara śriyā mahādevyā nāmāni| tadyathā sarvatathāgatābhiṣiktā [sarvadevatābhiṣiktā] sarvatathāgatamātā sarvadevatāmātā sarvatathāgataśrīḥ sarvabodhisattvaśrīḥ sarvāryaśrāvakapratyekabuddhaśrīḥ brahmaviṣṇumaheśvaraśrīḥ mahāsthānagataśrīḥ sarvadevatābhimukhaśrīḥ sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragaśrīḥ sarvavidyādharavajrapāṇivajradharaśrīḥ catuḥpañcalokapālaśrīḥ aṣṭagrahāṣṭāviṃśatinakṣatraśrīḥ om sāvitrī dhātrī mātā caturvedaśrīḥ lakṣmīḥ bhūtamātā jayā vijayā gaṅgā sarvatīrthā sarvamaṅgalyā vimalanirmalakaraśrīḥ sarvapāpahantrī nirmada[karā] candraśrīḥ sūryaśrīḥ sarvagrahaśrīḥ siṃhavāhinī śatasahasrakoṭipadmavivarasaṃcchannā padmā padmasambhavā padmālayā padmadharā padmāvatī anekaratnāṃśumālā dhanadā śvetā mahāśvetā śvetabhujā sarvamaṅgaladhāriṇī sarvapuṇyopacitāṅgī dākṣāyaṇī śatasahasrabhujā śatasahasranayanā śatasahasraśirā vividhavicitramaṇimaulidharā surūpā viśvarūpā yaśā mahāyaśā saumyā bahujīmūtā pavitrakeśā candrakāntā sūryakāntā śubhā śubhakartrī sarvasattvābhimukhī āryā [kusumaśrīḥ] kusumeśvarā sarvasumeruparvatarājaśrīḥ sarvanadīsarīcchrīḥ sarvatoyasamudraśrīḥ sarvatīrthābhimukhaśrīḥ sarvauṣadhitṛṇavanaspatidhanadhānyaśrīḥ hiraṇyadā annapānadā [prabhāsvarā ālokakarā pavitrāṅgā] sarvatathāgatavaśavartinī sarvadevagaṇamukhaśrīḥ yamavaruṇākuberavāsavaśrīḥ dātrī bhoktrī tejā tejovatī vibhūtīḥ samṛddhiḥ vivṛddhiḥ unnatiḥ dharmaśrīḥ mādhavāśrayā kusumanilayā anasūyā puruṣakārāśrayā sarvapavitragātrā maṅgalahastā sarvālakṣmīnāśayitrī sarvapuṇyākarṣaṇaśrīḥ sarvapṛthivī[śrīḥ] sarvarājaśrīḥ sarvavidyādhararājaśrīḥ sarvabhūtayakṣarākṣasapretapiśācakuṃbhāṇḍamahoragaśrīḥ dyutiḥ pramodabhāgyalolā sarvarṣipavitraśrīḥ sarvaśrīḥ bhavajyeṣṭhottamaśrīḥ sarvakinnarasarvasūryottamaśrīḥ niravadyasthānavāsinī [rūpavatī sukhakarī] kuberakāntā dharmarājaśrīḥ| om vilokaya tāraya mocaya mama sarvaduḥkhebhyaḥ sarvapuṇyasambhārānāmukhīkuru svāhā| om gaṅgādisarvatīrthānyāmuikhīkuru svāhā| om sāvitryai svāhā| sarvamaṅgaladhāriṇyai svāhā| caturvedanakṣatragrahagaṇādimūrtyai svāhā| brahmaṇe svāhā| viṣṇave svāhā| rudrāya svāhā| viśvamukhāya svāhā| om ni[gri]grini sarvakāryasādhani sini sini āvāhayāmi devi śrīvaiśravaṇāya svāhā| suvarṇadhanadhānyākarṣaṇyai svāhā| sarvapuṇyākarṣaṇyai svāhā| śrīdevatākarṣaṇyai svāhā| sarvapāpanāśanyai svāhā| sarvālakṣmīpraśamanyai svāhā| sarvatathāgatābhiṣiktāyai svāhā| sarvadevatā[bhi]mukhaśriye svāhā| āyurbalavarṇakarāyai svāhā| sarvapavitramaṅgalahastāyai svāhā| siṃhavāhinyai svāhā| padmasaṃbhūtāyai svāhā| sarvakṛtyakākhordavināśanyai svāhā| imāni tānyabhayāvalokiteśvaraśriyā mahādevyā nāmāni sarvakilviṣanāśanāni sarvapāpavidhvaṃsanakarāṇi sarvapuṇyākarṣaṇakarāṇi sarvālakṣmīpraśamanakarāṇi sarvaśrīsaubhāgyākarṣaṇakarāṇi| yaḥ kaścidvārayiṣyati imāni tathāgatanāmāni kalyamutthāya śucinā sarvabuddhānāṃ puṣpadhūpaṃ dattvā śriyai mahādevyai candanadhūpaṃ dattvā vācayitavyāni sarvaśriyamadhigamiṣyati sarvasukhasaumanasyalābhī bhaviṣyati sarvadevatāśca rakṣāvaraṇaguptiṃ kariṣyanti sarvakāryasiddhistasya bhaviṣyati|
idamavocadbhagavānāttamanā abhayāvalokiteśvaro bodhisattvo mahāsattvaḥ| sā ca sarvāvatī parṣat sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandan||

« Kinh này có tổng cộng 1 quyển »

Tải về dạng file RTF

_______________

MUA THỈNH KINH SÁCH PHẬT HỌC

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




Dưới cội Bồ-đề


Bát-nhã Tâm kinh Khảo luận


Đừng bận tâm chuyện vặt


Học Phật Đúng Pháp

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.



Quý vị đang truy cập từ IP 216.73.216.3 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập