Nếu người nói nhiều kinh, không hành trì, phóng dật; như kẻ chăn bò người, không phần Sa-môn hạnh.Kinh Pháp cú (Kệ số 19)
Nhẫn nhục có nhiều sức mạnh vì chẳng mang lòng hung dữ, lại thêm được an lành, khỏe mạnh.Kinh Bốn mươi hai chương
Thường tự xét lỗi mình, đừng nói lỗi người khác. Kinh Đại Bát Niết-bàn
Con tôi, tài sản tôi; người ngu sinh ưu não. Tự ta ta không có, con đâu tài sản đâu?Kinh Pháp Cú (Kệ số 62)
Những người hay khuyên dạy, ngăn người khác làm ác, được người hiền kính yêu, bị kẻ ác không thích.Kinh Pháp cú (Kệ số 77)
Cái hại của sự nóng giận là phá hoại các pháp lành, làm mất danh tiếng tốt, khiến cho đời này và đời sau chẳng ai muốn gặp gỡ mình.Kinh Lời dạy cuối cùng
Do ái sinh sầu ưu,do ái sinh sợ hãi; ai thoát khỏi tham ái, không sầu, đâu sợ hãi?Kinh Pháp Cú (Kệ số 212)
Tìm lỗi của người khác rất dễ, tự thấy lỗi của mình rất khó. Kinh Pháp cú
Nên biết rằng tâm nóng giận còn hơn cả lửa dữ, phải thường phòng hộ không để cho nhập vào. Giặc cướp công đức không gì hơn tâm nóng giận.Kinh Lời dạy cuối cùng
Người thực hành ít ham muốn thì lòng được thản nhiên, không phải lo sợ chi cả, cho dù gặp việc thế nào cũng tự thấy đầy đủ.Kinh Lời dạy cuối cùng

Trang chủ »» Kinh Bắc truyền »» Bản Việt dịch Phật Thuyết Đại Thừa Thánh Vô Lượng Thọ Quyết Định Quang Minh Vương Như Lai Đà La Ni Kinh [佛說大乘聖無量壽決定光明王如來陀羅尼經] »»

Kinh điển Bắc truyền »» Bản Việt dịch Phật Thuyết Đại Thừa Thánh Vô Lượng Thọ Quyết Định Quang Minh Vương Như Lai Đà La Ni Kinh [佛說大乘聖無量壽決定光明王如來陀羅尼經]


» Tải tất cả bản dịch (file RTF) » Việt dịch (1) » Việt dịch (2) » English version (1) » Hán văn » Phiên âm Hán Việt » Càn Long (PDF, 0.26 MB) » Vĩnh Lạc (PDF, 0.23 MB)

Chọn dữ liệu để xem đối chiếu song song:

aparimitāyuḥ nāma mahāyāna sūtram



Đại Tạng Kinh Việt Nam
Font chữ:

aparimitāyuḥ nāma mahāyāna sūtram
evaṃ mayā śrutam| ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane anāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ saṃbahulaiśca bodhisattvairmahāsattvaiḥ|| [1]
tatra khalu bhagavān mañjuśriyaṃ kumārabhūtamāmantrayate sma| asti mañjuśrīrupariṣṭāyāmaparimitaguṇasaṃcayo nāma lokadhātustatrāparimitāyu[r]jñānasuviniścitatejorāja nāma tathāgato 'rhan samyaksaṃbuddha eva hi tiṣṭhati dhriyate yāpayati sattvānāṃ ca dharmaṃ deśayati| [2]
śṛṇu mañjuśrīḥ kumārabhūta, ime jāmbudvīpakā manuṣyā alpāyuṣkā varṣaśatāyuṣas;teṣāṃ bahūnyakālamaranāni nirdiṣṭāni| ye khalu mañjuśrīḥ sattvāstasyāparimitāyuṣaḥ tathāgatasya guṇavarṇaparikīrtana nāma dharmaparyāyaṃ likhiṣyanti likhāpayiṣyanti nāmadheyamātramapi śroṣyanti yāvat pustakāgatāmapi kṛtvā gṛhe dhārayiṣyanti vācayiṣyanti puṣpa-dhūpa-gandha-mālya-vilepana-cūrṇa-cīvara-cchatra-dhvaja-ghaṇṭā-patākābhiśca samantāt pūjābhiḥ pūjayiṣyanti te parikṣināyuṣaḥ punareva varṣaśatāyuṣo bhaviṣyanti| ye khalu punarmañjuśriḥ sattvāstasyāparimitāyurjñānasuviniścitatejorājasya tathāgatasya nāmāṣṭottaraśataṃ śroṣyanti dhārayiṣyanti vācaviṣyanti, teṣāṃ āyurvardhayiṣyati; ye parikṣiṇāyuṣaḥ sattvā nāmadheyaṃ śroṣyanti dhārayiṣyanti vācayiṣyanti teṣāmapyāyurvivardhayiṣyati| [3]
tasmāttarhi mañjuśrirdīrghāyuṣkatvaṃ prārthayitukāmāḥ kulaputrā vā kuladuhitaro vā tasyāparimitāyuṣastathāgatasya nāmāṣṭottaraśataṃ śroṣyanti likhiṣyanti likhāpayiṣyanti teṣāṃ ime guṇānusaṃsā bhaviṣyanti| [4]
om namo bhagavate aparimitāyurjñānasuviniścitatejorājāya tathāgatāyārhate samyaksaṃbuddhāya, tadyathā, oṃ puṇyamahāpuṇya aparimitapuṇya aparimitāyupuṇyajñānasaṃbhāropacite, oṃ sarvasaṃskārapariśuddhadharmate gagaṇasamudgate svabhāvapariśuddhe mahānayaparivāre svāhā| [5]
imāṃ mañjuśrīstathāgatasya nāmāṣṭottaraśataṃ ye kecillikhiṣyanti likhāpayiṣyanti pustakagatāmapi kṛtvā gṛhe dhārayiṣyanti vācayiṣyanti, te parikṣīṇāyuṣaḥ punareva varṣaśatāyuṣo bhaviṣyanti; itaścyutvā aparimitāyuṣastathāgatasyabuddhakṣetre upapadyante, aparimitāyuṣaśca bhaviṣyanti aparimitaguṇasaṃcaye lokadhātau| [6]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena navanavatīnāṃ buddhakoṭinām ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitam| [7]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena caturaśītīnāṃ buddhakoṭinām ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitam| [8]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena saptasaptatīnāṃ buddhakoṭinām ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitaṃ| [9]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena pañcaṣaṣṭīnāṃ buddhakoṭīnāṃ ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣītam| [10]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena pañcapañcaśatīnāṃ buddhakoṭīnāṃ ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitaṃ| [11]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena pañcacatvāriṃśatīnāṃ buddhakoṭīnāṃ ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitaṃ| [12]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena ṣattriṃśatīnāṃ buddhakoṭīnām ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitaṃ| [13]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena pañcaviṃśatīnāṃ buddhakoṭīnām ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitaṃ| [14]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena gaṅgānadīvālukopamānāṃ buddhakoṭīnām ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitaṃ| [15]
om namo bhagavate [etc., as para. 5] yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati| sā gatāyurapi varṣaśatāyurbhaviṣyati punarvāyurvivardhayiṣyati| [16]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati sa na kadācin narakeṣupapadyate na tiryagyonau na yamaloke na akṣaṇeṣu ca kadācidapi upapatsyate| yatra yatra janmanyupapadyate, tatra tatra sarvatra jātau jātau jātismaro bhaviṣyati| [17]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati tena caturaśītidharmaskandhasahasrāṇi likhāpitāni bhaviṣyanti| [18]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati tena caturaśītidharmarājikāsahasrāṇi kārāpitāni pratiṣṭhāpitāni bhaviṣyanti| [19]
om namo bhagavate [etc., as para 5]| yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati tasya pañcānantaryāṇi karmāvaraṇāni parikṣayaṃ gacchanti| [20]
[Para. 21 is missing in the Sanskrit text.]
om namo bhagavate [etc., as para. 5]| yaidam aparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati, tasya na māro na mārakāyikā na yakṣā na rākṣasā nākālmṛtyuravataraṃ lapsyante| [22]
om namo bhagavate [etc., as para. 5] yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati, tasya maraṇakālasamaye navanavatayo buddhakoṭyaḥ saṃmukhaṃ darśanaṃ dāsyanti, buddhasahasraṃ hastena hastaṃ tasyopanāmayanti, buddhakṣetrād buddhakṣetraṃ saṃkrāmanti; nātm kāṅkṣā na vicikitsā na vimātirutpādayitavyā| [23]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati, tasya catvāro mahārājānaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā rakṣāvaraṇāguptiṃ kariṣyanti| [24]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥsūtraṃ likhiṣyati likhāpayiṣyati sa sukhāvatyāṃ lokadhātav amitābhasya tathāgatasya buddhakṣetre upapadyate| [25]
om namo bhagavate [etc., as para. 5]| yasmin pṛthivīpradeśe idamaparimitāyuḥsūtraṃ likhiṣyanti likhāpayiṣyanti, sa pṛthivīpradeśaḥ caityabhūto vandanīyaśca bhaviṣyati| yeṣāṃ tiryagyonigatānāṃ mṛgapakṣiṇāṃ karṇāpuṭe nipatiṣyati te sarve anuttarāyāṃ samyaksaṃbodhāvabhisaṃbodhimabhisambhotsyante| [26]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥsūtraṃ likhiṣyati likhāpayiṣyati tasya strībhāvo na kadācidapi bhaviṣyati| [27]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥ sūtraṃ dharmaparyāyam uddiśya ekam api kārṣāpanāṃ dānaṃdāsyati, tena trisāhasramahāsāhasralokadhātuṃ saptaratnaparipūrṇaṃ kṛtvā dānaṃ dattaṃ bhavati| [28]
om namo bhagavate [etc., as para 5]| yaidaṃ dharmabhāṇakaṃ pūjāyiṣyati, tena sakalasamāptaḥ saddharmaḥ pūjito bhavati| [29]
om namo bhagavate [etc., as para 5]| yathā vipaśvi-śikhi-viśvabhu-krakucchanda-kanakamuni-kāśyapa-śākyamuni-prabhṛtīnaṃ tathāgatānāṃ saptaratnamayāḥ pūjāḥ kṛtvā tasya puṇyaskadhasya pramāṇaṃ śakyaṃ gaṇayituṃ, na tvaparimitāyuḥ sūtrasya puṇyaskandhasya pramāṇaṃ śakyaṃ gaṇayitum| [30]
om namo bhagavate [etc., as para. 5]| yathā sūmeroḥ parvatarājasya samānaṃ ratnarāśiṃ kṛtvā dānaṃ dadyāt, tasya puṇyaskandhasya pramāṇaṃ śakyaṃ gaṇayituṃ, na tvaparimitāyuḥsūtrasya puṇyaskandhasya pramāṇāṃ gaṇayitum| [31]
om namo bhagavate [etc., as para. 5]| yathā catvāro mahāsamudrā udakaparipūrṇṇā bhaveyuḥ, tatra ekaikavinduṃ śakyaṃ gaṇayituṃ, na tvaparimitāyuḥsūtrasya puṇyaskandhasya pramāṇāṃ gaṇayitum| [32]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥsūtraṃ likhiṣyati likhāpayiṣyati saṃskṛtya pūjayiṣyati tena daśasu dikṣu sarvabuddhakṣetreṣu sarvatathāgatā vanditāḥ pūjitāśca bhaviṣyanti| [33]
om namo bhagavate [etc., as para. 5]
dānabalena samudgata buddho dānabalādhigatā narasiṃhāḥ|
dānabalasya ca śrūyati śabdaḥ kāruṇikasya pure praviśāntam || [34]
śīlabalena samudgata buddhaḥ śīlabalādhigatā narasiṃhāḥ|
śīlabalasya ca śrūyati śabdaḥ kāruṇikasya pure praviśantam ||[35]
kṣāntibalena samudgata buddhaḥ kṣāntibalādhigatā narasiṃhāḥ|
kṣāntibalasya ca śrūyati śabdaḥ kāruṇikasya pure praviśāntam ||[36]
viryabalena samudgata buddho vīryabalādhigatā narasiṃhāḥ|
vīryabalasya ca śrūyati śabdaḥ kāruṇikasya pure praviśāntam ||[37]
dhyānabalena samudgata buddho dhyānabalādhigatā narasiṃhāḥ|
dhyānabalasya ca śrūyati śabdaḥ kāruṇikasya pure praviśāntam||[38]
prajñābalena samudgata buddhaḥ prajñābalādhigatā narasiṃhāḥ|
prajñābalasya ca śrūyati śabdaḥ kāruṇikasya pure praviśāntam ||[39]
om namo bhagavate [etc., as para. 5]| idamavocad bhagavānāttamanāste ca bhikṣavaste ca bodhisattvā mahāsattvāḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandamiti| [40]

« Kinh này có tổng cộng 1 quyển »

Tải về dạng file RTF

_______________

MUA THỈNH KINH SÁCH PHẬT HỌC

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




Kinh Đại Thừa Vô Lượng Nghĩa


Vô niệm (Pháp bảo Đàn kinh)


Giảng giải Cảm ứng thiên - Tập 1


Thiếu Thất lục môn

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.





Quý vị đang truy cập từ IP 52.14.44.39 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập